Hitherto Unknown Secrets !

नृसिंह कवचम

नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥

सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥

विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं । लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥

चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं । ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥

तप्तकांचनसंकाशं पीतनिर्मलवासनं । इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥

विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:। गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥

स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत

नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।

सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन । नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥

शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: । नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥

सर्वविद्याधिप: पातु नृसिंहो रसनां मम । वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥

नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत । दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥

करौ मे देववरदो नृसिंह: पातु सर्वत: । हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥

मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: । नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥

ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं । गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥

ऊरु मनोभव: पातु जानुनी नररूपधृत । जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥

सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: । सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥

महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:। महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥

पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: । नृसिंह: पातु वायव्यां  सौम्यां भूषणविग्रह: ॥

ईशान्यां पातु भद्रो मे सर्वमंगलदायक: । संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥

इदं नृसिंहकवचं प्रह्लादमुखमंडितं । भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥

पुत्रवान धनवान लोके दीर्घायुर्उपजायते । यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं॥

सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत । भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥

वृश्चिकोरगसंभूतविषापहरणं परं । ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥

भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं । करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥

देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत । एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥

सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।

द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: । कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते ॥

आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम । तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत ॥

त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च । प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।

तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥

किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत । मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥

गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।

कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं । विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥

॥इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥

 

॥विष्णुपंजरस्तोत्रं ॥

……………………..

परं परस्मात प्रकृतेर्नादिमेकं निविष्टं बहुधा गुहायाम । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथं ॥

विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम । उग्रतेजो महावीर्यं सर्वशत्रुनिकृंतनं ॥

त्रिपुरं दहमानस्य रहस्यं ब्रह्मणोदितं । तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम ॥

पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रम:। ऊरु मे केशव: पातु कटीं चैव जनार्दन: ॥

नाभिं चैवाच्युत: पातुं गुह्यम चैव तु वामन:: । उदरं पद्मनाभश्च पृष्ठं चैव तु माधव: ॥

वामपार्श्वंम तथा विष्णुर्दक्षिणं मधुसुदन: । बाहु वै वासुदेवश्च हृदि दामोदरस्तथा ॥

कण्ठं रक्षतु वाराह: कृष्णश्च मुखमण्डलं ।माधव: कर्णमूलेतु हृषिकेशश्च नासिके॥

नेत्रेनारायणो रक्षेल्ललाटं गरुडध्वज: ।कपोलौ केशवो रक्षेद्वैकुण्ठ: सर्वतोदिशं ॥

श्रीवत्सांकश्च सर्वेशामंगानाम रक्षतो भवेत । पूरवस्याम पुण्डरीकाक्ष आग्नेय्याम श्रीधरस्तथा ॥

दक्षिणे नारसिंहश्च निर्रुत्याम माधवोऽवतु ।पुरुषोत्तमे मे वारुण्याम वायव्याम च जानार्दन: ॥

गदाधरस्तु कौबेर्याम्यैशान्याम पातु केशव: । आकाशे च गदा पातु पाताले च सुदर्शनं ॥

सन्नद्ध: सर्वगात्रेषु प्रविष्टो विष्णुपंजर: । विष्णुपंजरविष्टोऽहं विचरामि महितले ॥

राजद्वारेऽपथे घोरे संग्रामे शत्रुसंकटे । नदिषु रणे चैव चोरव्याघ्रभयेषु च ॥

ढ़ाकिनीप्रेतभुतेषु भयं तस्य न जायते । रक्ष रक्ष माहादेव रक्ष रक्ष जनेश्वर ॥

रक्षंतु देवता: सर्वा ब्रह्म विष्णु महेश्वरा:। जले रक्षतु वाराह: स्थले रक्षतु वामन: ॥

आटव्याम नरसिंहश्च सर्वत: पातु केशव: ।दिवा रक्षतु माम सूर्यो रात्रौ रक्षतु चंद्रमा: ॥

पंथानाम दुर्गमं रक्षेत सर्वमेव जनार्दन: । रोगविघ्नहतश्चैव ब्रह्महागरुतल्पग: ॥

स्त्रीहत्याबालघाती च सुरापी वृषलीपति: । मुच्यते सर्वपापेभ्यो य: पठेन्नात्रसंशय: ॥

अपुत्रोलभते पुत्रं धनार्थी लभते धनं ।विद्यार्थी लबते विद्यां मोक्षार्थी लभते गतीं ॥

आपदो हरते नित्यं विष्णुस्तोत्रार्थसंपदा । यस्त्विदं पठते स्तोत्रम विष्णुपंजरमुत्तमम॥

मुच्यतेसर्वपापेभ्यो विष्णुलोकं स गच्छति। गोसहस्र फलं तस्य वाजपेयशतस्यच ॥

अश्वमेधसहस्रस्य फलं प्राप्नोति मानव:। सर्वकामं लभेदस्य पठनान्नात्र संशय:॥

जलेऽविष्णु स्थलेऽविष्णुर्विष्णुपर्वतमस्तके । ज्वालामालकुलेऽविष्णु: सर्वं विष्णुमयं जगत ॥

॥ इति चंद्रनारद संवादे वुष्णुपंजरस्तोत्रम ॥

 

॥नृसिंहस्तव॥

………………….

हयग्रीव संपदास्तोत्र

……………………

श्री श्रीशगुणदर्पणम

या सुगंधास्यनासादिनवद्वाराऽखिलेन या । दुराधर्षा सर्वसस्योदयार्थम या करीषिणी ॥

यानित्यपुष्टा सर्वांंन्गै: सौंदर्यादिगुणैरपि । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं ॥

मातर्लक्ष्मी नमस्तुभ्यं माधवप्रियमानिनि ।युवां विश्वस्य पितरावितरेरतयोगिनौ ॥

सुमना किल मातस्त्वममुना ततयोगिनी । मम नाथेन देवश्च विमनाश्च न स त्वयी ॥

त्वम वेदमानिनी वेदवेद्य:  किल स ते प्रिय: । त्वम मूलप्रकृतिदेवी स चादिपुरूष:किल ॥

यस्त्वामुरसि धत्तेऽम्ब कौस्तुभद्युतिभासिते ।स त्वाम् नैवाच्युत: सर्वस्यात्ययेऽसत्यपि त्यजेत ॥

देवी त्वम् ललनारत्नम् देवोसौ पुरुषोत्तम: । युवाम युवानौ सततम युवयोर्न वयोधिक: ॥

त्वम पद्मिनी पद्मवक्त्रा पद्माक्षी पद्मविष्ठरा । पद्मद्वयधरा पद्मकोशोद्यत्स्तनशोभना ॥

पद्महस्ता पद्मपादा पद्मनाभमन:प्रिया । पद्मोद्भवस्य जननी पद्मा च वरवर्णिनी ॥

अम्बाम पितांबरश्रोणीम लंबालकलसंमुखीम ।बिंबाधरोष्ठीम् कस्तूरिजंबालतिलकाम भजे ॥

रत्नोद्दीप्तसुमांगल्यसूत्राऽवृतशिरोधराम ।कुण्डलप्रभयोद्दण्डगण्डमंडिताम ॥

कूचकंचूकसंचारिहारनिष्कमनोहराम । काञ्चीकिञ्कणिमंजीरकञ्कणाद्यैरलंकृताम॥

सुवर्णमन्डपे रत्नचित्रसिंहासनोत्तमे । नमामि हरिणा साकमिंदिराम् कृतमंदिराम्॥

ब्रह्माद्या विबुधश्रेष्ठाब्रह्मणाद्या: सुरांगना :। याम पुजयंते सेवंते सा माम पातु रमा सदा ॥

सरवालंकारभरितौ सर्वज्ञौ सर्वसद्गुणौ । शर्वादिसर्वभक्तौघसर्वसर्वस्वदायकौ॥

सुमुखौ सुंदरतरौ सुनासौ सुखचित्तनू । सुराराधितपादाब्जौ रमानारायणौस्तुम: ॥

चतुष्कपर्दा या देवी चतुरास्यादिभि: स्तुता । चतुर्वेदोदितगुणा चतुर्मूर्तेर्हरे:प्रिया ॥

घृतप्रतीकाम् ताम् नित्यं घृतपूर्णान्नदयिनीम्। यथेष्टवित्तधात्रीम् च नतोस्म्यभयदाम् श्रियम ॥

वादिराजेन रचितम श्री श्रीशगुणदर्पणम । इमम स्तवम पठन मर्त्या: श्रीमान स्यान्नात्रसंशय: ॥

॥इति श्रीवादिराजपुज्यचरणयतीरचितम श्री श्रीसगुणदर्पणस्तोत्रम ॥

……………………………………

॥यंत्रोद्धारक हनुमत्स्तोत्रं ॥

नमामिदूतं रामस्य सुखदम् च सुरद्रमम । पीनवृत्तमहाबाहूं सर्वशत्रुनिवारणम ॥

नानारत्नसमायुक्तकुन्डलादिविराजितम । सर्वदाऽभिष्टदातारम् सताम् वै दृढमाहवे ।

वासीनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।तुंगांभोधितरंगस्य वातेन परिशोभिते ॥

नानादेशागतै: सद्भि:सेव्यमानं नृपोत्तमै: ।धूपदीपादिनैवेद्यै: पंचखाद्यैश्च शक्तित: ॥

भजामि श्रीहनुमंतम हेमकांतिसमप्रभं ।व्यासतीर्थयतींद्रेण पूजितम् च विधानत: ॥

त्रिवारं य: पठेन्नित्यम स्तोत्रम भक्तया द्विजोत्तम: । वांछितम लभतेऽभिक्ष्यणम षण्मासाभ्यंतरे खलु ॥

पुत्राऽर्थी लभते पुत्रम यशोऽर्थी लभते यश: । विद्याऽर्थी लभते विद्याम धनाऽर्थी लभते धनं ॥

सर्वथा माऽस्तु संदेहो हरी: साक्षी जगत्पति: । य: करोत्यत्र संदेहं स याति नरकं धृवम ॥

॥इति श्री व्यासराजविरचितम् यंत्रोद्धारक हनुमत स्तोत्रं ॥

……………………………………………..

॥सरस्वती द्वादशनाम स्तोत्रम् ॥

वाग्वाणी भारती ब्राह्मी भाषा गी: शारदा स्वरा । सरस्वती कामधेनु : वेदगर्भाऽक्षरात्मिका ॥

द्वादशैतानि नामानि सरस्वत्यास्त्रिसंधिशु । जपन् सर्वज्ञताम मेधां वाक्पटुत्वं लभेद्धृवम् ॥

षण्मासान्नि:स्पृहो लब्ध्वालभेज्ज्ञानमविमुक्तिदं ।

॥इति सरस्वती द्वादशनामस्तोत्रं॥

……………………………………………………………

|गरुड़ द्वादशनाम स्तोत्रम् ।

सुपर्णम् वैनतेयम च नागारिम् नागभूषणम ।विषांतकम् शशांकम च आदित्यम विश्वतोमुखं ॥

गरुत्मंतं खगपतीं तार्क्ष्यंम् कश्यपनंदनम । द्वादशैतानि नामानि गरुडस्य महात्मना: ॥

य: पठेत प्रातरुत्थाय सर्वत्र विजयी भवेत । विषं नाक्रमते तस्य न तं हिंसति पन्नग: ॥

संग्रामे व्यवहारे च कार्यसिद्धींम् च मानव: । बंधनान्मुक्तिमाप्नोति यात्रायाम सिद्धिमाप्नुयात॥

कार्यसिद्धीम् कुरुष्वार्य विहगाय नमोस्तुते ॥

॥इति गरुड़द्वादशनाम स्तोत्रम ॥

…………………………………………………..

॥ रुद्र द्वादशनाम स्तोत्रं ॥

प्रथमं तु महादेवं द्वितीयं तु महेश्वरं । तृतीयंशंकरं प्रोक्तं चतुर्थं वरषभध्वजं ॥

पंचमं कृत्तिवासं च षष्टं कामाञ्गनाशनं  ।सप्तमम् देवदेवेशम् श्रीकण्ठं चाष्टमम् तथा ॥

नवमम् तु हरं देवं दशमम् पार्वतीपतिं । रुद्रमेकादशंप्रोक्तं द्वादशं शिवमुच्यते॥

एतद्द्वादशनामानि त्रिसंध्यम् य: पठेन्नर:। गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पग: ॥

स्त्रीहत्याबालघातकश्चैव सुरापो वृषलीपति: ।सर्वम् नाशयते पापं शिवलोकं स गच्छति ॥

शुद्धस्फटिकसंकाशं त्रिनेत्रं चंद्रशेखरम् ।इंदुमण्डलमध्यस्थं वंदे देवं सदाशिवं ॥

॥ इति रुद्रद्वादशनाम स्तोत्रं संपूर्णम ॥

|| navagraha stotram ||

Bhasvanme bhasyet tatvam chandrshcha ahlaadkrudbhavet|Mangalomangalam dadhyatbudhascha budhatam dishet||Gururme  gurutam dadhyatkavishcha kavitam dishet|shanishcha sham prapyatu ketuh ketum jayerpayet||rahurme rahyedrogam grahah santu kargrahah| navam navam mamaishwaryam dishantvete navagrahah||shane dinamaneh suno svanekgunsanmane|arishtam haramebhishtam kuru ma kuru sankatam|| hareranugraharthaya shatrunam nigrahaya cha vadiraj yatiproktam graha stotram sada pateth||

 

 

 

 

 

 

 

 

Comments on: "वैष्णव स्तोत्रमञ्जरि !!!!!" (103)

  1. KANAKADAS KUNHIKANNAN said:

    om namo narayanaya namah
    1537 – 7
    time : 3: 45 Pm
    Place : Ambernath ( Dist – Thana, Maharashtra State )
    beetel leaves = 7
    Nuts = 2
    Fruits = 5

    Place of birth = Ambernath ( Dist – Thana, Maharashtra State )
    Time of birth = 2 : 30 AM
    sprishtanga = Heart
    Problem : I am not able to get married. Stilll now I am single & unmarried. I am facing lot of difficulties in Job also. No Peace of mind at home and among the other members of the family. I want to get married , acquire a good job & settled down with peace of mind.

    Hare Krishna

    Like

    • You mudt visit your kuldevata and do vastra daana ! Make utsava and feed suvasini with sweet preparations ! You will get married

      Like

Dear Readers , If you are asking a query , Kindly do not forget to worship SRIMAN NARAYANA and HANUMANJI and then write a number within 1800 followed by single digit number [ within 1-8 ] ,kindly Give time and current Place where you are asking query from ! , followed by number of virtual beetle leaves ,nuts and fruits you would like to give astrologer , and clear place ,time and date of birth . [take your hands off keyboard ] TOUCH a BODY part and kindly mention which part of the body Your hand is touching [ sprishtanga ] .... state your problem clearly , let us know what is it that your are looking for without ambiguity ! start and end with salutation to HARI ! If above procedure is not adhered to ,then no answers will be given !

Tag Cloud